B 119-10 Kulālikāmnāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 119/10
Title: Kulālikāmnāya
Dimensions: 31 x 7.5 cm x 175 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/88
Remarks:
Reel No. B 119-10 Inventory No. 36472
Title Kulālikāmnāya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 7.5 cm
Folios 176
Lines per Folio 6
Foliation figures in the middle right-hand margin and word śrī is written middle left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/88
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya
samvarttā maṇḍalānte kramapadanihitānandaśakti(!) subhīmā,
(sṛktauṣnābtac) catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |
catvāraḥ paṃcako[ʼ]nyat punar api caturas tattvato maṇḍaleda(!)ṃ,
saṃsṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ ||
śrīmad dhimavataḥ pṛṣṭhe, trikuṭaśikharāntagaṃ |
santtānaparamadhyasthaṃ anekākārarūpiṇaṃ ||
tryaśaraṃ vai tṛ(!)prakāraṃ tu, triśaktitrigum ujjvalaṃ |
candrasūryakṛtāyeyaṃ(!) vahnidedīpyavarccasaṃ ||
trisaṃdhyāveṣṭitaṃ divyaṃ, triprakāratripathānvitaṃ |
dvārapālatrayopetaṃ, trikapāṭārgalānvitaṃ || (fol. 1v1–4)
End
kṛṣṇacchāgo mahānetrī palalaṃ meṣātmakaṃ smṛtaṃ ||
paramārthavidānāṃ tu ratipūjā prakīrttitāḥ (!) ||
siddhadravyaṃ samākhyātaṃ praśastaṃ yoginīkule |
nānena rahitaṃ(!) siddhi (!) bhukti (!) muktir na vidyate ||
†nirācārapadaṃ hy etat tāṃ veda paramaṃ smṛtaṃ† || || (fol. 170r2–4)
Colophon
ity evaṃ laghvikāmnāye śrīkubjinīmatāntare
samastajñānasambodhaḥ śrī udyāṇaṃ(!) vinirggataṃ
sārddhatrīṇi sahasrāṇi paṭalāṇāṃ paṃcaviṃśati(!) || 25 || ||
ye śrīmataṃ parilikhyaṃti(!) ye śrīmatam āgamaṃ prayacchaṃti |
caryeyaṃ teṣāṃ mahābhairavīgaṇā guṇān prayacchanti ||
mahojasāṃ tanyaṃ śrīmatkulāmbisarvvajñaḥ paṭalāntare caturviṃśatisāhasre
(sārāt sāratamaṃ teṣāṃ niśśeśa(!)paddhatyaṃtarakalpaṃ parisamāptam) iti || ||
śrīkubjeśīprītir astu || (fol. 170r4–170v1)
Microfilm Details
Reel No. B 119/10
Date of Filming 08-10-1971
Exposures 188
Used Copy Kathmandu
Type of Film positive
Remarks There are two leaves of some other text, as 4r–4v have been filmed between fols. 3–4 and there are two exposures of fols. 16v–18r, 34v–35r, 40v–41r, 60v–62r, 82v–83r, 146v–147r
Catalogued by BK
Date 16-01-2008
Bibliography