B 119-10 Kulālikāmnāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 119/10
Title: Kulālikāmnāya
Dimensions: 31 x 7.5 cm x 175 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/88
Remarks:


Reel No. B 119-10 Inventory No. 36472

Title Kulālikāmnāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 7.5 cm

Folios 176

Lines per Folio 6

Foliation figures in the middle right-hand margin and word śrī is written middle left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/88

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya

samvarttā maṇḍalānte kramapadanihitānandaśakti(!) subhīmā,

(sṛktauṣnābtac) catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |

catvāraḥ paṃcako[ʼ]nyat punar api caturas tattvato maṇḍaleda(!)ṃ,

saṃsṛṣṭaṃ yena tasmai namatha guruvaraṃ bhairavaṃ śrīkujeśaṃ ||

śrīmad dhimavataḥ pṛṣṭhe, trikuṭaśikharāntagaṃ |

santtānaparamadhyasthaṃ anekākārarūpiṇaṃ ||

tryaśaraṃ vai tṛ(!)prakāraṃ tu, triśaktitrigum ujjvalaṃ |

candrasūryakṛtāyeyaṃ(!) vahnidedīpyavarccasaṃ ||

trisaṃdhyāveṣṭitaṃ divyaṃ, triprakāratripathānvitaṃ |

dvārapālatrayopetaṃ, trikapāṭārgalānvitaṃ || (fol. 1v1–4)

End

kṛṣṇacchāgo mahānetrī palalaṃ meṣātmakaṃ smṛtaṃ ||

paramārthavidānāṃ tu ratipūjā prakīrttitāḥ (!) ||

siddhadravyaṃ samākhyātaṃ praśastaṃ yoginīkule |

nānena rahitaṃ(!) siddhi (!) bhukti (!) muktir na vidyate ||

†nirācārapadaṃ hy etat tāṃ veda paramaṃ smṛtaṃ† ||  || (fol. 170r2–4)

Colophon

ity evaṃ laghvikāmnāye śrīkubjinīmatāntare

samastajñānasambodhaḥ śrī udyāṇaṃ(!) vinirggataṃ

sārddhatrīṇi sahasrāṇi paṭalāṇāṃ paṃcaviṃśati(!) || 25 ||  ||

ye śrīmataṃ parilikhyaṃti(!) ye śrīmatam āgamaṃ prayacchaṃti |

caryeyaṃ teṣāṃ mahābhairavīgaṇā guṇān prayacchanti ||

mahojasāṃ tanyaṃ śrīmatkulāmbisarvvajñaḥ paṭalāntare caturviṃśatisāhasre

(sārāt sāratamaṃ teṣāṃ niśśeśa(!)paddhatyaṃtarakalpaṃ parisamāptam) iti || ||

śrīkubjeśīprītir astu || (fol. 170r4–170v1)

Microfilm Details

Reel No. B 119/10

Date of Filming 08-10-1971

Exposures 188

Used Copy Kathmandu

Type of Film positive

Remarks There are two leaves of some other text, as 4r–4v have been filmed between fols. 3–4 and there are two exposures of fols. 16v–18r, 34v–35r, 40v–41r, 60v–62r, 82v–83r, 146v–147r

Catalogued by BK

Date 16-01-2008

Bibliography